A 586-21 Saṃskṛtamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/21
Title: Saṃskṛtamañjarī
Dimensions: 24.7 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3518
Remarks: b Ananta Bhaṭṭa; A 1212/3
Reel No. A 586-21 Inventory No. 60136
Title Saṃskṛtamañjarī
Author Anantabhaṭṭa
Subject *Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete
Size 24.7 x 10.9 cm
Folios 6
Lines per Folio 10-11
Foliation numerals in both margins of verso
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3518
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīmanmahāgaṇapataye namaḥ |
atha saṃskṛtamaṃjarī likhye(!) ||
kutratyāḥ bhavaṃtaḥ | kasmād āgatāḥ | kāṃ diśam alaṃkurvaṃti sma ||
kāṃ diśam alaṃkartum īhaṃte | kuta āgatāḥ | karṇāṭadeśād āgatāḥ |
kasmād deśāt samāgatāḥ bhavaṃtaḥ | mahārāṣṭradeśāt samāgatā vayaṃ |
ke yūyaṃ vayaṃ gauḍadeśīyāḥ | (fol.1v1-3)
End
te tu bhavatāṃ saṃgino vā saṃgino vā | asmābhir api bhavaṃtaṃ(!) sthātuṃ na śkyate | tasmād bhavadbhir atraiva sthātavyaṃ | asmān muktvā na gaṃtavyaṃ | bhavadīyā prīti r asmābhir vaktum api na śakyate | ato traiva sthātavyaṃ atyaṃtaprītikāriṇo bhavaṃtaḥ saṃti | anaṃtākhyena khyātā saṃskṛtamaṃjarī |
bālānāṃ vāg viśudhyarthaṃ prāktanair eva saṃskṛtaiḥ (fol.6v2-5)
Colophon
iti śrīmad anaṃ[[ta]]bhaṭṭaviraci[ta]]saṃkṛtamaṃjarī samāptā || ❁ śrī |
śrī śrī śrī śrī śrī | śrī śrī śrī śrī śrī śrī śrī ||| (fol.6v6-7)
Microfilm Details
Reel No. A586/21
Date of Filming 28-05-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-04-2004
Bibliography