A 586-21 Saṃskṛtamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/21
Title: Saṃskṛtamañjarī
Dimensions: 24.7 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3518
Remarks: b Ananta Bhaṭṭa; A 1212/3


Reel No. A 586-21 Inventory No. 60136

Title Saṃskṛtamañjarī

Author Anantabhaṭṭa

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size 24.7 x 10.9 cm

Folios 6

Lines per Folio 10-11

Foliation numerals in both margins of verso

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3518

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīmanmahāgaṇapataye namaḥ |

atha saṃskṛtamaṃjarī likhye(!) ||

kutratyāḥ bhavaṃtaḥ | kasmād āgatāḥ | kāṃ diśam alaṃkurvaṃti sma ||

kāṃ diśam alaṃkartum īhaṃte | kuta āgatāḥ | karṇāṭadeśād āgatāḥ |

kasmād deśāt samāgatāḥ bhavaṃtaḥ | mahārāṣṭradeśāt samāgatā vayaṃ |

ke yūyaṃ vayaṃ gauḍadeśīyāḥ | (fol.1v1-3)

End

te tu bhavatāṃ saṃgino vā saṃgino vā | asmābhir api bhavaṃtaṃ(!) sthātuṃ na śkyate | tasmād bhavadbhir atraiva sthātavyaṃ | asmān muktvā na gaṃtavyaṃ | bhavadīyā prīti r asmābhir vaktum api na śakyate | ato traiva sthātavyaṃ atyaṃtaprītikāriṇo bhavaṃtaḥ saṃti | anaṃtākhyena khyātā saṃskṛtamaṃjarī |

bālānāṃ vāg viśudhyarthaṃ prāktanair eva saṃskṛtaiḥ                                                                   (fol.6v2-5)

Colophon

iti śrīmad anaṃ[[ta]]bhaṭṭaviraci[ta]]saṃkṛtamaṃjarī samāptā || ❁ śrī |

śrī śrī śrī śrī śrī | śrī śrī śrī śrī śrī śrī śrī |||   (fol.6v6-7)

Microfilm Details

Reel No. A586/21

Date of Filming 28-05-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-04-2004

Bibliography